Declension table of ?niṣādītva

Deva

NeuterSingularDualPlural
Nominativeniṣādītvam niṣādītve niṣādītvāni
Vocativeniṣādītva niṣādītve niṣādītvāni
Accusativeniṣādītvam niṣādītve niṣādītvāni
Instrumentalniṣādītvena niṣādītvābhyām niṣādītvaiḥ
Dativeniṣādītvāya niṣādītvābhyām niṣādītvebhyaḥ
Ablativeniṣādītvāt niṣādītvābhyām niṣādītvebhyaḥ
Genitiveniṣādītvasya niṣādītvayoḥ niṣādītvānām
Locativeniṣādītve niṣādītvayoḥ niṣādītveṣu

Compound niṣādītva -

Adverb -niṣādītvam -niṣādītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria