Declension table of ?niṣādavat

Deva

MasculineSingularDualPlural
Nominativeniṣādavān niṣādavantau niṣādavantaḥ
Vocativeniṣādavan niṣādavantau niṣādavantaḥ
Accusativeniṣādavantam niṣādavantau niṣādavataḥ
Instrumentalniṣādavatā niṣādavadbhyām niṣādavadbhiḥ
Dativeniṣādavate niṣādavadbhyām niṣādavadbhyaḥ
Ablativeniṣādavataḥ niṣādavadbhyām niṣādavadbhyaḥ
Genitiveniṣādavataḥ niṣādavatoḥ niṣādavatām
Locativeniṣādavati niṣādavatoḥ niṣādavatsu

Compound niṣādavat -

Adverb -niṣādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria