Declension table of ?niṣādatva

Deva

NeuterSingularDualPlural
Nominativeniṣādatvam niṣādatve niṣādatvāni
Vocativeniṣādatva niṣādatve niṣādatvāni
Accusativeniṣādatvam niṣādatve niṣādatvāni
Instrumentalniṣādatvena niṣādatvābhyām niṣādatvaiḥ
Dativeniṣādatvāya niṣādatvābhyām niṣādatvebhyaḥ
Ablativeniṣādatvāt niṣādatvābhyām niṣādatvebhyaḥ
Genitiveniṣādatvasya niṣādatvayoḥ niṣādatvānām
Locativeniṣādatve niṣādatvayoḥ niṣādatveṣu

Compound niṣādatva -

Adverb -niṣādatvam -niṣādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria