Declension table of ?niṣādasthapati

Deva

MasculineSingularDualPlural
Nominativeniṣādasthapatiḥ niṣādasthapatī niṣādasthapatayaḥ
Vocativeniṣādasthapate niṣādasthapatī niṣādasthapatayaḥ
Accusativeniṣādasthapatim niṣādasthapatī niṣādasthapatīn
Instrumentalniṣādasthapatinā niṣādasthapatibhyām niṣādasthapatibhiḥ
Dativeniṣādasthapataye niṣādasthapatibhyām niṣādasthapatibhyaḥ
Ablativeniṣādasthapateḥ niṣādasthapatibhyām niṣādasthapatibhyaḥ
Genitiveniṣādasthapateḥ niṣādasthapatyoḥ niṣādasthapatīnām
Locativeniṣādasthapatau niṣādasthapatyoḥ niṣādasthapatiṣu

Compound niṣādasthapati -

Adverb -niṣādasthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria