Declension table of ?niṣādarāṣṭra

Deva

NeuterSingularDualPlural
Nominativeniṣādarāṣṭram niṣādarāṣṭre niṣādarāṣṭrāṇi
Vocativeniṣādarāṣṭra niṣādarāṣṭre niṣādarāṣṭrāṇi
Accusativeniṣādarāṣṭram niṣādarāṣṭre niṣādarāṣṭrāṇi
Instrumentalniṣādarāṣṭreṇa niṣādarāṣṭrābhyām niṣādarāṣṭraiḥ
Dativeniṣādarāṣṭrāya niṣādarāṣṭrābhyām niṣādarāṣṭrebhyaḥ
Ablativeniṣādarāṣṭrāt niṣādarāṣṭrābhyām niṣādarāṣṭrebhyaḥ
Genitiveniṣādarāṣṭrasya niṣādarāṣṭrayoḥ niṣādarāṣṭrāṇām
Locativeniṣādarāṣṭre niṣādarāṣṭrayoḥ niṣādarāṣṭreṣu

Compound niṣādarāṣṭra -

Adverb -niṣādarāṣṭram -niṣādarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria