Declension table of ?niṣādagrāma

Deva

MasculineSingularDualPlural
Nominativeniṣādagrāmaḥ niṣādagrāmau niṣādagrāmāḥ
Vocativeniṣādagrāma niṣādagrāmau niṣādagrāmāḥ
Accusativeniṣādagrāmam niṣādagrāmau niṣādagrāmān
Instrumentalniṣādagrāmeṇa niṣādagrāmābhyām niṣādagrāmaiḥ niṣādagrāmebhiḥ
Dativeniṣādagrāmāya niṣādagrāmābhyām niṣādagrāmebhyaḥ
Ablativeniṣādagrāmāt niṣādagrāmābhyām niṣādagrāmebhyaḥ
Genitiveniṣādagrāmasya niṣādagrāmayoḥ niṣādagrāmāṇām
Locativeniṣādagrāme niṣādagrāmayoḥ niṣādagrāmeṣu

Compound niṣādagrāma -

Adverb -niṣādagrāmam -niṣādagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria