Declension table of ?niṣaṇṇakā

Deva

FeminineSingularDualPlural
Nominativeniṣaṇṇakā niṣaṇṇake niṣaṇṇakāḥ
Vocativeniṣaṇṇake niṣaṇṇake niṣaṇṇakāḥ
Accusativeniṣaṇṇakām niṣaṇṇake niṣaṇṇakāḥ
Instrumentalniṣaṇṇakayā niṣaṇṇakābhyām niṣaṇṇakābhiḥ
Dativeniṣaṇṇakāyai niṣaṇṇakābhyām niṣaṇṇakābhyaḥ
Ablativeniṣaṇṇakāyāḥ niṣaṇṇakābhyām niṣaṇṇakābhyaḥ
Genitiveniṣaṇṇakāyāḥ niṣaṇṇakayoḥ niṣaṇṇakānām
Locativeniṣaṇṇakāyām niṣaṇṇakayoḥ niṣaṇṇakāsu

Adverb -niṣaṇṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria