Declension table of ?niṣaṇṇaka

Deva

MasculineSingularDualPlural
Nominativeniṣaṇṇakaḥ niṣaṇṇakau niṣaṇṇakāḥ
Vocativeniṣaṇṇaka niṣaṇṇakau niṣaṇṇakāḥ
Accusativeniṣaṇṇakam niṣaṇṇakau niṣaṇṇakān
Instrumentalniṣaṇṇakena niṣaṇṇakābhyām niṣaṇṇakaiḥ niṣaṇṇakebhiḥ
Dativeniṣaṇṇakāya niṣaṇṇakābhyām niṣaṇṇakebhyaḥ
Ablativeniṣaṇṇakāt niṣaṇṇakābhyām niṣaṇṇakebhyaḥ
Genitiveniṣaṇṇakasya niṣaṇṇakayoḥ niṣaṇṇakānām
Locativeniṣaṇṇake niṣaṇṇakayoḥ niṣaṇṇakeṣu

Compound niṣaṇṇaka -

Adverb -niṣaṇṇakam -niṣaṇṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria