Declension table of ?niṣaṇṇā

Deva

FeminineSingularDualPlural
Nominativeniṣaṇṇā niṣaṇṇe niṣaṇṇāḥ
Vocativeniṣaṇṇe niṣaṇṇe niṣaṇṇāḥ
Accusativeniṣaṇṇām niṣaṇṇe niṣaṇṇāḥ
Instrumentalniṣaṇṇayā niṣaṇṇābhyām niṣaṇṇābhiḥ
Dativeniṣaṇṇāyai niṣaṇṇābhyām niṣaṇṇābhyaḥ
Ablativeniṣaṇṇāyāḥ niṣaṇṇābhyām niṣaṇṇābhyaḥ
Genitiveniṣaṇṇāyāḥ niṣaṇṇayoḥ niṣaṇṇānām
Locativeniṣaṇṇāyām niṣaṇṇayoḥ niṣaṇṇāsu

Adverb -niṣaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria