Declension table of niṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativeniṣaṇṇaḥ niṣaṇṇau niṣaṇṇāḥ
Vocativeniṣaṇṇa niṣaṇṇau niṣaṇṇāḥ
Accusativeniṣaṇṇam niṣaṇṇau niṣaṇṇān
Instrumentalniṣaṇṇena niṣaṇṇābhyām niṣaṇṇaiḥ niṣaṇṇebhiḥ
Dativeniṣaṇṇāya niṣaṇṇābhyām niṣaṇṇebhyaḥ
Ablativeniṣaṇṇāt niṣaṇṇābhyām niṣaṇṇebhyaḥ
Genitiveniṣaṇṇasya niṣaṇṇayoḥ niṣaṇṇānām
Locativeniṣaṇṇe niṣaṇṇayoḥ niṣaṇṇeṣu

Compound niṣaṇṇa -

Adverb -niṣaṇṇam -niṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria