Declension table of ?niṣṭi

Deva

FeminineSingularDualPlural
Nominativeniṣṭiḥ niṣṭī niṣṭayaḥ
Vocativeniṣṭe niṣṭī niṣṭayaḥ
Accusativeniṣṭim niṣṭī niṣṭīḥ
Instrumentalniṣṭyā niṣṭibhyām niṣṭibhiḥ
Dativeniṣṭyai niṣṭaye niṣṭibhyām niṣṭibhyaḥ
Ablativeniṣṭyāḥ niṣṭeḥ niṣṭibhyām niṣṭibhyaḥ
Genitiveniṣṭyāḥ niṣṭeḥ niṣṭyoḥ niṣṭīnām
Locativeniṣṭyām niṣṭau niṣṭyoḥ niṣṭiṣu

Compound niṣṭi -

Adverb -niṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria