Declension table of ?niṣṭhyūti

Deva

FeminineSingularDualPlural
Nominativeniṣṭhyūtiḥ niṣṭhyūtī niṣṭhyūtayaḥ
Vocativeniṣṭhyūte niṣṭhyūtī niṣṭhyūtayaḥ
Accusativeniṣṭhyūtim niṣṭhyūtī niṣṭhyūtīḥ
Instrumentalniṣṭhyūtyā niṣṭhyūtibhyām niṣṭhyūtibhiḥ
Dativeniṣṭhyūtyai niṣṭhyūtaye niṣṭhyūtibhyām niṣṭhyūtibhyaḥ
Ablativeniṣṭhyūtyāḥ niṣṭhyūteḥ niṣṭhyūtibhyām niṣṭhyūtibhyaḥ
Genitiveniṣṭhyūtyāḥ niṣṭhyūteḥ niṣṭhyūtyoḥ niṣṭhyūtīnām
Locativeniṣṭhyūtyām niṣṭhyūtau niṣṭhyūtyoḥ niṣṭhyūtiṣu

Compound niṣṭhyūti -

Adverb -niṣṭhyūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria