Declension table of ?niṣṭhyūtā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhyūtā niṣṭhyūte niṣṭhyūtāḥ
Vocativeniṣṭhyūte niṣṭhyūte niṣṭhyūtāḥ
Accusativeniṣṭhyūtām niṣṭhyūte niṣṭhyūtāḥ
Instrumentalniṣṭhyūtayā niṣṭhyūtābhyām niṣṭhyūtābhiḥ
Dativeniṣṭhyūtāyai niṣṭhyūtābhyām niṣṭhyūtābhyaḥ
Ablativeniṣṭhyūtāyāḥ niṣṭhyūtābhyām niṣṭhyūtābhyaḥ
Genitiveniṣṭhyūtāyāḥ niṣṭhyūtayoḥ niṣṭhyūtānām
Locativeniṣṭhyūtāyām niṣṭhyūtayoḥ niṣṭhyūtāsu

Adverb -niṣṭhyūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria