Declension table of ?niṣṭhyūta

Deva

MasculineSingularDualPlural
Nominativeniṣṭhyūtaḥ niṣṭhyūtau niṣṭhyūtāḥ
Vocativeniṣṭhyūta niṣṭhyūtau niṣṭhyūtāḥ
Accusativeniṣṭhyūtam niṣṭhyūtau niṣṭhyūtān
Instrumentalniṣṭhyūtena niṣṭhyūtābhyām niṣṭhyūtaiḥ niṣṭhyūtebhiḥ
Dativeniṣṭhyūtāya niṣṭhyūtābhyām niṣṭhyūtebhyaḥ
Ablativeniṣṭhyūtāt niṣṭhyūtābhyām niṣṭhyūtebhyaḥ
Genitiveniṣṭhyūtasya niṣṭhyūtayoḥ niṣṭhyūtānām
Locativeniṣṭhyūte niṣṭhyūtayoḥ niṣṭhyūteṣu

Compound niṣṭhyūta -

Adverb -niṣṭhyūtam -niṣṭhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria