Declension table of ?niṣṭhurika

Deva

MasculineSingularDualPlural
Nominativeniṣṭhurikaḥ niṣṭhurikau niṣṭhurikāḥ
Vocativeniṣṭhurika niṣṭhurikau niṣṭhurikāḥ
Accusativeniṣṭhurikam niṣṭhurikau niṣṭhurikān
Instrumentalniṣṭhurikeṇa niṣṭhurikābhyām niṣṭhurikaiḥ niṣṭhurikebhiḥ
Dativeniṣṭhurikāya niṣṭhurikābhyām niṣṭhurikebhyaḥ
Ablativeniṣṭhurikāt niṣṭhurikābhyām niṣṭhurikebhyaḥ
Genitiveniṣṭhurikasya niṣṭhurikayoḥ niṣṭhurikāṇām
Locativeniṣṭhurike niṣṭhurikayoḥ niṣṭhurikeṣu

Compound niṣṭhurika -

Adverb -niṣṭhurikam -niṣṭhurikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria