Declension table of ?niṣṭhuramānasā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhuramānasā niṣṭhuramānase niṣṭhuramānasāḥ
Vocativeniṣṭhuramānase niṣṭhuramānase niṣṭhuramānasāḥ
Accusativeniṣṭhuramānasām niṣṭhuramānase niṣṭhuramānasāḥ
Instrumentalniṣṭhuramānasayā niṣṭhuramānasābhyām niṣṭhuramānasābhiḥ
Dativeniṣṭhuramānasāyai niṣṭhuramānasābhyām niṣṭhuramānasābhyaḥ
Ablativeniṣṭhuramānasāyāḥ niṣṭhuramānasābhyām niṣṭhuramānasābhyaḥ
Genitiveniṣṭhuramānasāyāḥ niṣṭhuramānasayoḥ niṣṭhuramānasānām
Locativeniṣṭhuramānasāyām niṣṭhuramānasayoḥ niṣṭhuramānasāsu

Adverb -niṣṭhuramānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria