Declension table of niṣṭhuramānasa

Deva

NeuterSingularDualPlural
Nominativeniṣṭhuramānasam niṣṭhuramānase niṣṭhuramānasāni
Vocativeniṣṭhuramānasa niṣṭhuramānase niṣṭhuramānasāni
Accusativeniṣṭhuramānasam niṣṭhuramānase niṣṭhuramānasāni
Instrumentalniṣṭhuramānasena niṣṭhuramānasābhyām niṣṭhuramānasaiḥ
Dativeniṣṭhuramānasāya niṣṭhuramānasābhyām niṣṭhuramānasebhyaḥ
Ablativeniṣṭhuramānasāt niṣṭhuramānasābhyām niṣṭhuramānasebhyaḥ
Genitiveniṣṭhuramānasasya niṣṭhuramānasayoḥ niṣṭhuramānasānām
Locativeniṣṭhuramānase niṣṭhuramānasayoḥ niṣṭhuramānaseṣu

Compound niṣṭhuramānasa -

Adverb -niṣṭhuramānasam -niṣṭhuramānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria