Declension table of niṣṭhuramānasa

Deva

MasculineSingularDualPlural
Nominativeniṣṭhuramānasaḥ niṣṭhuramānasau niṣṭhuramānasāḥ
Vocativeniṣṭhuramānasa niṣṭhuramānasau niṣṭhuramānasāḥ
Accusativeniṣṭhuramānasam niṣṭhuramānasau niṣṭhuramānasān
Instrumentalniṣṭhuramānasena niṣṭhuramānasābhyām niṣṭhuramānasaiḥ niṣṭhuramānasebhiḥ
Dativeniṣṭhuramānasāya niṣṭhuramānasābhyām niṣṭhuramānasebhyaḥ
Ablativeniṣṭhuramānasāt niṣṭhuramānasābhyām niṣṭhuramānasebhyaḥ
Genitiveniṣṭhuramānasasya niṣṭhuramānasayoḥ niṣṭhuramānasānām
Locativeniṣṭhuramānase niṣṭhuramānasayoḥ niṣṭhuramānaseṣu

Compound niṣṭhuramānasa -

Adverb -niṣṭhuramānasam -niṣṭhuramānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria