Declension table of niṣṭhurabhāṣin

Deva

MasculineSingularDualPlural
Nominativeniṣṭhurabhāṣī niṣṭhurabhāṣiṇau niṣṭhurabhāṣiṇaḥ
Vocativeniṣṭhurabhāṣin niṣṭhurabhāṣiṇau niṣṭhurabhāṣiṇaḥ
Accusativeniṣṭhurabhāṣiṇam niṣṭhurabhāṣiṇau niṣṭhurabhāṣiṇaḥ
Instrumentalniṣṭhurabhāṣiṇā niṣṭhurabhāṣibhyām niṣṭhurabhāṣibhiḥ
Dativeniṣṭhurabhāṣiṇe niṣṭhurabhāṣibhyām niṣṭhurabhāṣibhyaḥ
Ablativeniṣṭhurabhāṣiṇaḥ niṣṭhurabhāṣibhyām niṣṭhurabhāṣibhyaḥ
Genitiveniṣṭhurabhāṣiṇaḥ niṣṭhurabhāṣiṇoḥ niṣṭhurabhāṣiṇām
Locativeniṣṭhurabhāṣiṇi niṣṭhurabhāṣiṇoḥ niṣṭhurabhāṣiṣu

Compound niṣṭhurabhāṣi -

Adverb -niṣṭhurabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria