Declension table of niṣṭhura

Deva

NeuterSingularDualPlural
Nominativeniṣṭhuram niṣṭhure niṣṭhurāṇi
Vocativeniṣṭhura niṣṭhure niṣṭhurāṇi
Accusativeniṣṭhuram niṣṭhure niṣṭhurāṇi
Instrumentalniṣṭhureṇa niṣṭhurābhyām niṣṭhuraiḥ
Dativeniṣṭhurāya niṣṭhurābhyām niṣṭhurebhyaḥ
Ablativeniṣṭhurāt niṣṭhurābhyām niṣṭhurebhyaḥ
Genitiveniṣṭhurasya niṣṭhurayoḥ niṣṭhurāṇām
Locativeniṣṭhure niṣṭhurayoḥ niṣṭhureṣu

Compound niṣṭhura -

Adverb -niṣṭhuram -niṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria