Declension table of ?niṣṭhitacīvarā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhitacīvarā niṣṭhitacīvare niṣṭhitacīvarāḥ
Vocativeniṣṭhitacīvare niṣṭhitacīvare niṣṭhitacīvarāḥ
Accusativeniṣṭhitacīvarām niṣṭhitacīvare niṣṭhitacīvarāḥ
Instrumentalniṣṭhitacīvarayā niṣṭhitacīvarābhyām niṣṭhitacīvarābhiḥ
Dativeniṣṭhitacīvarāyai niṣṭhitacīvarābhyām niṣṭhitacīvarābhyaḥ
Ablativeniṣṭhitacīvarāyāḥ niṣṭhitacīvarābhyām niṣṭhitacīvarābhyaḥ
Genitiveniṣṭhitacīvarāyāḥ niṣṭhitacīvarayoḥ niṣṭhitacīvarāṇām
Locativeniṣṭhitacīvarāyām niṣṭhitacīvarayoḥ niṣṭhitacīvarāsu

Adverb -niṣṭhitacīvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria