Declension table of niṣṭhita

Deva

NeuterSingularDualPlural
Nominativeniṣṭhitam niṣṭhite niṣṭhitāni
Vocativeniṣṭhita niṣṭhite niṣṭhitāni
Accusativeniṣṭhitam niṣṭhite niṣṭhitāni
Instrumentalniṣṭhitena niṣṭhitābhyām niṣṭhitaiḥ
Dativeniṣṭhitāya niṣṭhitābhyām niṣṭhitebhyaḥ
Ablativeniṣṭhitāt niṣṭhitābhyām niṣṭhitebhyaḥ
Genitiveniṣṭhitasya niṣṭhitayoḥ niṣṭhitānām
Locativeniṣṭhite niṣṭhitayoḥ niṣṭhiteṣu

Compound niṣṭhita -

Adverb -niṣṭhitam -niṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria