Declension table of niṣṭhita

Deva

MasculineSingularDualPlural
Nominativeniṣṭhitaḥ niṣṭhitau niṣṭhitāḥ
Vocativeniṣṭhita niṣṭhitau niṣṭhitāḥ
Accusativeniṣṭhitam niṣṭhitau niṣṭhitān
Instrumentalniṣṭhitena niṣṭhitābhyām niṣṭhitaiḥ niṣṭhitebhiḥ
Dativeniṣṭhitāya niṣṭhitābhyām niṣṭhitebhyaḥ
Ablativeniṣṭhitāt niṣṭhitābhyām niṣṭhitebhyaḥ
Genitiveniṣṭhitasya niṣṭhitayoḥ niṣṭhitānām
Locativeniṣṭhite niṣṭhitayoḥ niṣṭhiteṣu

Compound niṣṭhita -

Adverb -niṣṭhitam -niṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria