Declension table of ?niṣṭhīvita

Deva

NeuterSingularDualPlural
Nominativeniṣṭhīvitam niṣṭhīvite niṣṭhīvitāni
Vocativeniṣṭhīvita niṣṭhīvite niṣṭhīvitāni
Accusativeniṣṭhīvitam niṣṭhīvite niṣṭhīvitāni
Instrumentalniṣṭhīvitena niṣṭhīvitābhyām niṣṭhīvitaiḥ
Dativeniṣṭhīvitāya niṣṭhīvitābhyām niṣṭhīvitebhyaḥ
Ablativeniṣṭhīvitāt niṣṭhīvitābhyām niṣṭhīvitebhyaḥ
Genitiveniṣṭhīvitasya niṣṭhīvitayoḥ niṣṭhīvitānām
Locativeniṣṭhīvite niṣṭhīvitayoḥ niṣṭhīviteṣu

Compound niṣṭhīvita -

Adverb -niṣṭhīvitam -niṣṭhīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria