Declension table of ?niṣṭhīvikā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhīvikā niṣṭhīvike niṣṭhīvikāḥ
Vocativeniṣṭhīvike niṣṭhīvike niṣṭhīvikāḥ
Accusativeniṣṭhīvikām niṣṭhīvike niṣṭhīvikāḥ
Instrumentalniṣṭhīvikayā niṣṭhīvikābhyām niṣṭhīvikābhiḥ
Dativeniṣṭhīvikāyai niṣṭhīvikābhyām niṣṭhīvikābhyaḥ
Ablativeniṣṭhīvikāyāḥ niṣṭhīvikābhyām niṣṭhīvikābhyaḥ
Genitiveniṣṭhīvikāyāḥ niṣṭhīvikayoḥ niṣṭhīvikānām
Locativeniṣṭhīvikāyām niṣṭhīvikayoḥ niṣṭhīvikāsu

Adverb -niṣṭhīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria