Declension table of niṣṭhīvana

Deva

NeuterSingularDualPlural
Nominativeniṣṭhīvanam niṣṭhīvane niṣṭhīvanāni
Vocativeniṣṭhīvana niṣṭhīvane niṣṭhīvanāni
Accusativeniṣṭhīvanam niṣṭhīvane niṣṭhīvanāni
Instrumentalniṣṭhīvanena niṣṭhīvanābhyām niṣṭhīvanaiḥ
Dativeniṣṭhīvanāya niṣṭhīvanābhyām niṣṭhīvanebhyaḥ
Ablativeniṣṭhīvanāt niṣṭhīvanābhyām niṣṭhīvanebhyaḥ
Genitiveniṣṭhīvanasya niṣṭhīvanayoḥ niṣṭhīvanānām
Locativeniṣṭhīvane niṣṭhīvanayoḥ niṣṭhīvaneṣu

Compound niṣṭhīvana -

Adverb -niṣṭhīvanam -niṣṭhīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria