Declension table of ?niṣṭhīva

Deva

MasculineSingularDualPlural
Nominativeniṣṭhīvaḥ niṣṭhīvau niṣṭhīvāḥ
Vocativeniṣṭhīva niṣṭhīvau niṣṭhīvāḥ
Accusativeniṣṭhīvam niṣṭhīvau niṣṭhīvān
Instrumentalniṣṭhīvena niṣṭhīvābhyām niṣṭhīvaiḥ niṣṭhīvebhiḥ
Dativeniṣṭhīvāya niṣṭhīvābhyām niṣṭhīvebhyaḥ
Ablativeniṣṭhīvāt niṣṭhīvābhyām niṣṭhīvebhyaḥ
Genitiveniṣṭhīvasya niṣṭhīvayoḥ niṣṭhīvānām
Locativeniṣṭhīve niṣṭhīvayoḥ niṣṭhīveṣu

Compound niṣṭhīva -

Adverb -niṣṭhīvam -niṣṭhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria