Declension table of ?niṣṭhevana

Deva

NeuterSingularDualPlural
Nominativeniṣṭhevanam niṣṭhevane niṣṭhevanāni
Vocativeniṣṭhevana niṣṭhevane niṣṭhevanāni
Accusativeniṣṭhevanam niṣṭhevane niṣṭhevanāni
Instrumentalniṣṭhevanena niṣṭhevanābhyām niṣṭhevanaiḥ
Dativeniṣṭhevanāya niṣṭhevanābhyām niṣṭhevanebhyaḥ
Ablativeniṣṭhevanāt niṣṭhevanābhyām niṣṭhevanebhyaḥ
Genitiveniṣṭhevanasya niṣṭhevanayoḥ niṣṭhevanānām
Locativeniṣṭhevane niṣṭhevanayoḥ niṣṭhevaneṣu

Compound niṣṭhevana -

Adverb -niṣṭhevanam -niṣṭhevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria