Declension table of ?niṣṭhāśūnyā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhāśūnyā niṣṭhāśūnye niṣṭhāśūnyāḥ
Vocativeniṣṭhāśūnye niṣṭhāśūnye niṣṭhāśūnyāḥ
Accusativeniṣṭhāśūnyām niṣṭhāśūnye niṣṭhāśūnyāḥ
Instrumentalniṣṭhāśūnyayā niṣṭhāśūnyābhyām niṣṭhāśūnyābhiḥ
Dativeniṣṭhāśūnyāyai niṣṭhāśūnyābhyām niṣṭhāśūnyābhyaḥ
Ablativeniṣṭhāśūnyāyāḥ niṣṭhāśūnyābhyām niṣṭhāśūnyābhyaḥ
Genitiveniṣṭhāśūnyāyāḥ niṣṭhāśūnyayoḥ niṣṭhāśūnyānām
Locativeniṣṭhāśūnyāyām niṣṭhāśūnyayoḥ niṣṭhāśūnyāsu

Adverb -niṣṭhāśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria