Declension table of niṣṭhāvat

Deva

NeuterSingularDualPlural
Nominativeniṣṭhāvat niṣṭhāvantī niṣṭhāvatī niṣṭhāvanti
Vocativeniṣṭhāvat niṣṭhāvantī niṣṭhāvatī niṣṭhāvanti
Accusativeniṣṭhāvat niṣṭhāvantī niṣṭhāvatī niṣṭhāvanti
Instrumentalniṣṭhāvatā niṣṭhāvadbhyām niṣṭhāvadbhiḥ
Dativeniṣṭhāvate niṣṭhāvadbhyām niṣṭhāvadbhyaḥ
Ablativeniṣṭhāvataḥ niṣṭhāvadbhyām niṣṭhāvadbhyaḥ
Genitiveniṣṭhāvataḥ niṣṭhāvatoḥ niṣṭhāvatām
Locativeniṣṭhāvati niṣṭhāvatoḥ niṣṭhāvatsu

Adverb -niṣṭhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria