Declension table of niṣṭhāvat

Deva

MasculineSingularDualPlural
Nominativeniṣṭhāvān niṣṭhāvantau niṣṭhāvantaḥ
Vocativeniṣṭhāvan niṣṭhāvantau niṣṭhāvantaḥ
Accusativeniṣṭhāvantam niṣṭhāvantau niṣṭhāvataḥ
Instrumentalniṣṭhāvatā niṣṭhāvadbhyām niṣṭhāvadbhiḥ
Dativeniṣṭhāvate niṣṭhāvadbhyām niṣṭhāvadbhyaḥ
Ablativeniṣṭhāvataḥ niṣṭhāvadbhyām niṣṭhāvadbhyaḥ
Genitiveniṣṭhāvataḥ niṣṭhāvatoḥ niṣṭhāvatām
Locativeniṣṭhāvati niṣṭhāvatoḥ niṣṭhāvatsu

Compound niṣṭhāvat -

Adverb -niṣṭhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria