Declension table of ?niṣṭhāva

Deva

NeuterSingularDualPlural
Nominativeniṣṭhāvam niṣṭhāve niṣṭhāvāni
Vocativeniṣṭhāva niṣṭhāve niṣṭhāvāni
Accusativeniṣṭhāvam niṣṭhāve niṣṭhāvāni
Instrumentalniṣṭhāvena niṣṭhāvābhyām niṣṭhāvaiḥ
Dativeniṣṭhāvāya niṣṭhāvābhyām niṣṭhāvebhyaḥ
Ablativeniṣṭhāvāt niṣṭhāvābhyām niṣṭhāvebhyaḥ
Genitiveniṣṭhāvasya niṣṭhāvayoḥ niṣṭhāvānām
Locativeniṣṭhāve niṣṭhāvayoḥ niṣṭhāveṣu

Compound niṣṭhāva -

Adverb -niṣṭhāvam -niṣṭhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria