Declension table of ?niṣṭhāgatā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhāgatā niṣṭhāgate niṣṭhāgatāḥ
Vocativeniṣṭhāgate niṣṭhāgate niṣṭhāgatāḥ
Accusativeniṣṭhāgatām niṣṭhāgate niṣṭhāgatāḥ
Instrumentalniṣṭhāgatayā niṣṭhāgatābhyām niṣṭhāgatābhiḥ
Dativeniṣṭhāgatāyai niṣṭhāgatābhyām niṣṭhāgatābhyaḥ
Ablativeniṣṭhāgatāyāḥ niṣṭhāgatābhyām niṣṭhāgatābhyaḥ
Genitiveniṣṭhāgatāyāḥ niṣṭhāgatayoḥ niṣṭhāgatānām
Locativeniṣṭhāgatāyām niṣṭhāgatayoḥ niṣṭhāgatāsu

Adverb -niṣṭhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria