Declension table of niṣṭhāgatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣṭhāgatā | niṣṭhāgate | niṣṭhāgatāḥ |
Vocative | niṣṭhāgate | niṣṭhāgate | niṣṭhāgatāḥ |
Accusative | niṣṭhāgatām | niṣṭhāgate | niṣṭhāgatāḥ |
Instrumental | niṣṭhāgatayā | niṣṭhāgatābhyām | niṣṭhāgatābhiḥ |
Dative | niṣṭhāgatāyai | niṣṭhāgatābhyām | niṣṭhāgatābhyaḥ |
Ablative | niṣṭhāgatāyāḥ | niṣṭhāgatābhyām | niṣṭhāgatābhyaḥ |
Genitive | niṣṭhāgatāyāḥ | niṣṭhāgatayoḥ | niṣṭhāgatānām |
Locative | niṣṭhāgatāyām | niṣṭhāgatayoḥ | niṣṭhāgatāsu |