Declension table of ?niṣṭhāgata

Deva

NeuterSingularDualPlural
Nominativeniṣṭhāgatam niṣṭhāgate niṣṭhāgatāni
Vocativeniṣṭhāgata niṣṭhāgate niṣṭhāgatāni
Accusativeniṣṭhāgatam niṣṭhāgate niṣṭhāgatāni
Instrumentalniṣṭhāgatena niṣṭhāgatābhyām niṣṭhāgataiḥ
Dativeniṣṭhāgatāya niṣṭhāgatābhyām niṣṭhāgatebhyaḥ
Ablativeniṣṭhāgatāt niṣṭhāgatābhyām niṣṭhāgatebhyaḥ
Genitiveniṣṭhāgatasya niṣṭhāgatayoḥ niṣṭhāgatānām
Locativeniṣṭhāgate niṣṭhāgatayoḥ niṣṭhāgateṣu

Compound niṣṭhāgata -

Adverb -niṣṭhāgatam -niṣṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria