Declension table of ?niṣṭhāgata

Deva

MasculineSingularDualPlural
Nominativeniṣṭhāgataḥ niṣṭhāgatau niṣṭhāgatāḥ
Vocativeniṣṭhāgata niṣṭhāgatau niṣṭhāgatāḥ
Accusativeniṣṭhāgatam niṣṭhāgatau niṣṭhāgatān
Instrumentalniṣṭhāgatena niṣṭhāgatābhyām niṣṭhāgataiḥ
Dativeniṣṭhāgatāya niṣṭhāgatābhyām niṣṭhāgatebhyaḥ
Ablativeniṣṭhāgatāt niṣṭhāgatābhyām niṣṭhāgatebhyaḥ
Genitiveniṣṭhāgatasya niṣṭhāgatayoḥ niṣṭhāgatānām
Locativeniṣṭhāgate niṣṭhāgatayoḥ niṣṭhāgateṣu

Compound niṣṭhāgata -

Adverb -niṣṭhāgatam -niṣṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria