Declension table of ?niṣṭavaiśya

Deva

MasculineSingularDualPlural
Nominativeniṣṭavaiśyaḥ niṣṭavaiśyau niṣṭavaiśyāḥ
Vocativeniṣṭavaiśya niṣṭavaiśyau niṣṭavaiśyāḥ
Accusativeniṣṭavaiśyam niṣṭavaiśyau niṣṭavaiśyān
Instrumentalniṣṭavaiśyena niṣṭavaiśyābhyām niṣṭavaiśyaiḥ niṣṭavaiśyebhiḥ
Dativeniṣṭavaiśyāya niṣṭavaiśyābhyām niṣṭavaiśyebhyaḥ
Ablativeniṣṭavaiśyāt niṣṭavaiśyābhyām niṣṭavaiśyebhyaḥ
Genitiveniṣṭavaiśyasya niṣṭavaiśyayoḥ niṣṭavaiśyānām
Locativeniṣṭavaiśye niṣṭavaiśyayoḥ niṣṭavaiśyeṣu

Compound niṣṭavaiśya -

Adverb -niṣṭavaiśyam -niṣṭavaiśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria