Declension table of ?niṣṭapta

Deva

NeuterSingularDualPlural
Nominativeniṣṭaptam niṣṭapte niṣṭaptāni
Vocativeniṣṭapta niṣṭapte niṣṭaptāni
Accusativeniṣṭaptam niṣṭapte niṣṭaptāni
Instrumentalniṣṭaptena niṣṭaptābhyām niṣṭaptaiḥ
Dativeniṣṭaptāya niṣṭaptābhyām niṣṭaptebhyaḥ
Ablativeniṣṭaptāt niṣṭaptābhyām niṣṭaptebhyaḥ
Genitiveniṣṭaptasya niṣṭaptayoḥ niṣṭaptānām
Locativeniṣṭapte niṣṭaptayoḥ niṣṭapteṣu

Compound niṣṭapta -

Adverb -niṣṭaptam -niṣṭaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria