Declension table of ?niṣṭapana

Deva

NeuterSingularDualPlural
Nominativeniṣṭapanam niṣṭapane niṣṭapanāni
Vocativeniṣṭapana niṣṭapane niṣṭapanāni
Accusativeniṣṭapanam niṣṭapane niṣṭapanāni
Instrumentalniṣṭapanena niṣṭapanābhyām niṣṭapanaiḥ
Dativeniṣṭapanāya niṣṭapanābhyām niṣṭapanebhyaḥ
Ablativeniṣṭapanāt niṣṭapanābhyām niṣṭapanebhyaḥ
Genitiveniṣṭapanasya niṣṭapanayoḥ niṣṭapanānām
Locativeniṣṭapane niṣṭapanayoḥ niṣṭapaneṣu

Compound niṣṭapana -

Adverb -niṣṭapanam -niṣṭapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria