Declension table of ?niṣṭana

Deva

MasculineSingularDualPlural
Nominativeniṣṭanaḥ niṣṭanau niṣṭanāḥ
Vocativeniṣṭana niṣṭanau niṣṭanāḥ
Accusativeniṣṭanam niṣṭanau niṣṭanān
Instrumentalniṣṭanena niṣṭanābhyām niṣṭanaiḥ niṣṭanebhiḥ
Dativeniṣṭanāya niṣṭanābhyām niṣṭanebhyaḥ
Ablativeniṣṭanāt niṣṭanābhyām niṣṭanebhyaḥ
Genitiveniṣṭanasya niṣṭanayoḥ niṣṭanānām
Locativeniṣṭane niṣṭanayoḥ niṣṭaneṣu

Compound niṣṭana -

Adverb -niṣṭanam -niṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria