Declension table of ?niṣṭakvarī

Deva

FeminineSingularDualPlural
Nominativeniṣṭakvarī niṣṭakvaryau niṣṭakvaryaḥ
Vocativeniṣṭakvari niṣṭakvaryau niṣṭakvaryaḥ
Accusativeniṣṭakvarīm niṣṭakvaryau niṣṭakvarīḥ
Instrumentalniṣṭakvaryā niṣṭakvarībhyām niṣṭakvarībhiḥ
Dativeniṣṭakvaryai niṣṭakvarībhyām niṣṭakvarībhyaḥ
Ablativeniṣṭakvaryāḥ niṣṭakvarībhyām niṣṭakvarībhyaḥ
Genitiveniṣṭakvaryāḥ niṣṭakvaryoḥ niṣṭakvarīṇām
Locativeniṣṭakvaryām niṣṭakvaryoḥ niṣṭakvarīṣu

Compound niṣṭakvari - niṣṭakvarī -

Adverb -niṣṭakvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria