Declension table of ?niṣṭakvan

Deva

NeuterSingularDualPlural
Nominativeniṣṭakva niṣṭakvnī niṣṭakvanī niṣṭakvāni
Vocativeniṣṭakvan niṣṭakva niṣṭakvnī niṣṭakvanī niṣṭakvāni
Accusativeniṣṭakva niṣṭakvnī niṣṭakvanī niṣṭakvāni
Instrumentalniṣṭakvanā niṣṭakvabhyām niṣṭakvabhiḥ
Dativeniṣṭakvane niṣṭakvabhyām niṣṭakvabhyaḥ
Ablativeniṣṭakvanaḥ niṣṭakvabhyām niṣṭakvabhyaḥ
Genitiveniṣṭakvanaḥ niṣṭakvanoḥ niṣṭakvanām
Locativeniṣṭakvani niṣṭakvanoḥ niṣṭakvasu

Compound niṣṭakva -

Adverb -niṣṭakva -niṣṭakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria