Declension table of ?niṣṭakvan

Deva

MasculineSingularDualPlural
Nominativeniṣṭakvā niṣṭakvānau niṣṭakvānaḥ
Vocativeniṣṭakvan niṣṭakvānau niṣṭakvānaḥ
Accusativeniṣṭakvānam niṣṭakvānau niṣṭakvanaḥ
Instrumentalniṣṭakvanā niṣṭakvabhyām niṣṭakvabhiḥ
Dativeniṣṭakvane niṣṭakvabhyām niṣṭakvabhyaḥ
Ablativeniṣṭakvanaḥ niṣṭakvabhyām niṣṭakvabhyaḥ
Genitiveniṣṭakvanaḥ niṣṭakvanoḥ niṣṭakvanām
Locativeniṣṭakvani niṣṭakvanoḥ niṣṭakvasu

Compound niṣṭakva -

Adverb -niṣṭakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria