Declension table of ?niṣṣidhvarī

Deva

FeminineSingularDualPlural
Nominativeniṣṣidhvarī niṣṣidhvaryau niṣṣidhvaryaḥ
Vocativeniṣṣidhvari niṣṣidhvaryau niṣṣidhvaryaḥ
Accusativeniṣṣidhvarīm niṣṣidhvaryau niṣṣidhvarīḥ
Instrumentalniṣṣidhvaryā niṣṣidhvarībhyām niṣṣidhvarībhiḥ
Dativeniṣṣidhvaryai niṣṣidhvarībhyām niṣṣidhvarībhyaḥ
Ablativeniṣṣidhvaryāḥ niṣṣidhvarībhyām niṣṣidhvarībhyaḥ
Genitiveniṣṣidhvaryāḥ niṣṣidhvaryoḥ niṣṣidhvarīṇām
Locativeniṣṣidhvaryām niṣṣidhvaryoḥ niṣṣidhvarīṣu

Compound niṣṣidhvari - niṣṣidhvarī -

Adverb -niṣṣidhvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria