Declension table of ?niṣṣidhvan

Deva

NeuterSingularDualPlural
Nominativeniṣṣidhva niṣṣidhvnī niṣṣidhvanī niṣṣidhvāni
Vocativeniṣṣidhvan niṣṣidhva niṣṣidhvnī niṣṣidhvanī niṣṣidhvāni
Accusativeniṣṣidhva niṣṣidhvnī niṣṣidhvanī niṣṣidhvāni
Instrumentalniṣṣidhvanā niṣṣidhvabhyām niṣṣidhvabhiḥ
Dativeniṣṣidhvane niṣṣidhvabhyām niṣṣidhvabhyaḥ
Ablativeniṣṣidhvanaḥ niṣṣidhvabhyām niṣṣidhvabhyaḥ
Genitiveniṣṣidhvanaḥ niṣṣidhvanoḥ niṣṣidhvanām
Locativeniṣṣidhvani niṣṣidhvanoḥ niṣṣidhvasu

Compound niṣṣidhva -

Adverb -niṣṣidhva -niṣṣidhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria