Declension table of ?niṣṣapin

Deva

MasculineSingularDualPlural
Nominativeniṣṣapī niṣṣapiṇau niṣṣapiṇaḥ
Vocativeniṣṣapin niṣṣapiṇau niṣṣapiṇaḥ
Accusativeniṣṣapiṇam niṣṣapiṇau niṣṣapiṇaḥ
Instrumentalniṣṣapiṇā niṣṣapibhyām niṣṣapibhiḥ
Dativeniṣṣapiṇe niṣṣapibhyām niṣṣapibhyaḥ
Ablativeniṣṣapiṇaḥ niṣṣapibhyām niṣṣapibhyaḥ
Genitiveniṣṣapiṇaḥ niṣṣapiṇoḥ niṣṣapiṇām
Locativeniṣṣapiṇi niṣṣapiṇoḥ niṣṣapiṣu

Compound niṣṣapi -

Adverb -niṣṣapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria