Declension table of ?niṣṣah

Deva

NeuterSingularDualPlural
Nominativeniṣṣaṭ niṣṣahī niṣṣaṃhi
Vocativeniṣṣaṭ niṣṣahī niṣṣaṃhi
Accusativeniṣṣaṭ niṣṣahī niṣṣaṃhi
Instrumentalniṣṣahā niṣṣaḍbhyām niṣṣaḍbhiḥ
Dativeniṣṣahe niṣṣaḍbhyām niṣṣaḍbhyaḥ
Ablativeniṣṣahaḥ niṣṣaḍbhyām niṣṣaḍbhyaḥ
Genitiveniṣṣahaḥ niṣṣahoḥ niṣṣahām
Locativeniṣṣahi niṣṣahoḥ niṣṣaṭsu

Compound niṣṣaṭ -

Adverb -niṣṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria