Declension table of ?niṣṇātatva

Deva

NeuterSingularDualPlural
Nominativeniṣṇātatvam niṣṇātatve niṣṇātatvāni
Vocativeniṣṇātatva niṣṇātatve niṣṇātatvāni
Accusativeniṣṇātatvam niṣṇātatve niṣṇātatvāni
Instrumentalniṣṇātatvena niṣṇātatvābhyām niṣṇātatvaiḥ
Dativeniṣṇātatvāya niṣṇātatvābhyām niṣṇātatvebhyaḥ
Ablativeniṣṇātatvāt niṣṇātatvābhyām niṣṇātatvebhyaḥ
Genitiveniṣṇātatvasya niṣṇātatvayoḥ niṣṇātatvānām
Locativeniṣṇātatve niṣṇātatvayoḥ niṣṇātatveṣu

Compound niṣṇātatva -

Adverb -niṣṇātatvam -niṣṇātatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria