Declension table of ?niṣṇa

Deva

MasculineSingularDualPlural
Nominativeniṣṇaḥ niṣṇau niṣṇāḥ
Vocativeniṣṇa niṣṇau niṣṇāḥ
Accusativeniṣṇam niṣṇau niṣṇān
Instrumentalniṣṇena niṣṇābhyām niṣṇaiḥ niṣṇebhiḥ
Dativeniṣṇāya niṣṇābhyām niṣṇebhyaḥ
Ablativeniṣṇāt niṣṇābhyām niṣṇebhyaḥ
Genitiveniṣṇasya niṣṇayoḥ niṣṇānām
Locativeniṣṇe niṣṇayoḥ niṣṇeṣu

Compound niṣṇa -

Adverb -niṣṇam -niṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria