Declension table of niḥśvasita

Deva

MasculineSingularDualPlural
Nominativeniḥśvasitaḥ niḥśvasitau niḥśvasitāḥ
Vocativeniḥśvasita niḥśvasitau niḥśvasitāḥ
Accusativeniḥśvasitam niḥśvasitau niḥśvasitān
Instrumentalniḥśvasitena niḥśvasitābhyām niḥśvasitaiḥ niḥśvasitebhiḥ
Dativeniḥśvasitāya niḥśvasitābhyām niḥśvasitebhyaḥ
Ablativeniḥśvasitāt niḥśvasitābhyām niḥśvasitebhyaḥ
Genitiveniḥśvasitasya niḥśvasitayoḥ niḥśvasitānām
Locativeniḥśvasite niḥśvasitayoḥ niḥśvasiteṣu

Compound niḥśvasita -

Adverb -niḥśvasitam -niḥśvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria