Declension table of ?niḥśvāsaparamā

Deva

FeminineSingularDualPlural
Nominativeniḥśvāsaparamā niḥśvāsaparame niḥśvāsaparamāḥ
Vocativeniḥśvāsaparame niḥśvāsaparame niḥśvāsaparamāḥ
Accusativeniḥśvāsaparamām niḥśvāsaparame niḥśvāsaparamāḥ
Instrumentalniḥśvāsaparamayā niḥśvāsaparamābhyām niḥśvāsaparamābhiḥ
Dativeniḥśvāsaparamāyai niḥśvāsaparamābhyām niḥśvāsaparamābhyaḥ
Ablativeniḥśvāsaparamāyāḥ niḥśvāsaparamābhyām niḥśvāsaparamābhyaḥ
Genitiveniḥśvāsaparamāyāḥ niḥśvāsaparamayoḥ niḥśvāsaparamāṇām
Locativeniḥśvāsaparamāyām niḥśvāsaparamayoḥ niḥśvāsaparamāsu

Adverb -niḥśvāsaparamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria